| Singular | Dual | Plural |
Nominativo |
दूरेदेवता
dūredevatā
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Vocativo |
दूरेदेवते
dūredevate
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Acusativo |
दूरेदेवताम्
dūredevatām
|
दूरेदेवते
dūredevate
|
दूरेदेवताः
dūredevatāḥ
|
Instrumental |
दूरेदेवतया
dūredevatayā
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभिः
dūredevatābhiḥ
|
Dativo |
दूरेदेवतायै
dūredevatāyai
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभ्यः
dūredevatābhyaḥ
|
Ablativo |
दूरेदेवतायाः
dūredevatāyāḥ
|
दूरेदेवताभ्याम्
dūredevatābhyām
|
दूरेदेवताभ्यः
dūredevatābhyaḥ
|
Genitivo |
दूरेदेवतायाः
dūredevatāyāḥ
|
दूरेदेवतयोः
dūredevatayoḥ
|
दूरेदेवतानाम्
dūredevatānām
|
Locativo |
दूरेदेवतायाम्
dūredevatāyām
|
दूरेदेवतयोः
dūredevatayoḥ
|
दूरेदेवतासु
dūredevatāsu
|