Sanskrit tools

Sanskrit declension


Declension of दृगायुध dṛgāyudha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दृगायुधः dṛgāyudhaḥ
दृगायुधौ dṛgāyudhau
दृगायुधाः dṛgāyudhāḥ
Vocative दृगायुध dṛgāyudha
दृगायुधौ dṛgāyudhau
दृगायुधाः dṛgāyudhāḥ
Accusative दृगायुधम् dṛgāyudham
दृगायुधौ dṛgāyudhau
दृगायुधान् dṛgāyudhān
Instrumental दृगायुधेन dṛgāyudhena
दृगायुधाभ्याम् dṛgāyudhābhyām
दृगायुधैः dṛgāyudhaiḥ
Dative दृगायुधाय dṛgāyudhāya
दृगायुधाभ्याम् dṛgāyudhābhyām
दृगायुधेभ्यः dṛgāyudhebhyaḥ
Ablative दृगायुधात् dṛgāyudhāt
दृगायुधाभ्याम् dṛgāyudhābhyām
दृगायुधेभ्यः dṛgāyudhebhyaḥ
Genitive दृगायुधस्य dṛgāyudhasya
दृगायुधयोः dṛgāyudhayoḥ
दृगायुधानाम् dṛgāyudhānām
Locative दृगायुधे dṛgāyudhe
दृगायुधयोः dṛgāyudhayoḥ
दृगायुधेषु dṛgāyudheṣu