| Singular | Dual | Plural |
Nominativo |
दृगायुधः
dṛgāyudhaḥ
|
दृगायुधौ
dṛgāyudhau
|
दृगायुधाः
dṛgāyudhāḥ
|
Vocativo |
दृगायुध
dṛgāyudha
|
दृगायुधौ
dṛgāyudhau
|
दृगायुधाः
dṛgāyudhāḥ
|
Acusativo |
दृगायुधम्
dṛgāyudham
|
दृगायुधौ
dṛgāyudhau
|
दृगायुधान्
dṛgāyudhān
|
Instrumental |
दृगायुधेन
dṛgāyudhena
|
दृगायुधाभ्याम्
dṛgāyudhābhyām
|
दृगायुधैः
dṛgāyudhaiḥ
|
Dativo |
दृगायुधाय
dṛgāyudhāya
|
दृगायुधाभ्याम्
dṛgāyudhābhyām
|
दृगायुधेभ्यः
dṛgāyudhebhyaḥ
|
Ablativo |
दृगायुधात्
dṛgāyudhāt
|
दृगायुधाभ्याम्
dṛgāyudhābhyām
|
दृगायुधेभ्यः
dṛgāyudhebhyaḥ
|
Genitivo |
दृगायुधस्य
dṛgāyudhasya
|
दृगायुधयोः
dṛgāyudhayoḥ
|
दृगायुधानाम्
dṛgāyudhānām
|
Locativo |
दृगायुधे
dṛgāyudhe
|
दृगायुधयोः
dṛgāyudhayoḥ
|
दृगायुधेषु
dṛgāyudheṣu
|