Singular | Dual | Plural | |
Nominative |
देवतरः
devataraḥ |
देवतरौ
devatarau |
देवतराः
devatarāḥ |
Vocative |
देवतर
devatara |
देवतरौ
devatarau |
देवतराः
devatarāḥ |
Accusative |
देवतरम्
devataram |
देवतरौ
devatarau |
देवतरान्
devatarān |
Instrumental |
देवतरेण
devatareṇa |
देवतराभ्याम्
devatarābhyām |
देवतरैः
devataraiḥ |
Dative |
देवतराय
devatarāya |
देवतराभ्याम्
devatarābhyām |
देवतरेभ्यः
devatarebhyaḥ |
Ablative |
देवतरात्
devatarāt |
देवतराभ्याम्
devatarābhyām |
देवतरेभ्यः
devatarebhyaḥ |
Genitive |
देवतरस्य
devatarasya |
देवतरयोः
devatarayoḥ |
देवतराणाम्
devatarāṇām |
Locative |
देवतरे
devatare |
देवतरयोः
devatarayoḥ |
देवतरेषु
devatareṣu |