Sanskrit tools

Sanskrit declension


Declension of देवतर devatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देवतरः devataraḥ
देवतरौ devatarau
देवतराः devatarāḥ
Vocative देवतर devatara
देवतरौ devatarau
देवतराः devatarāḥ
Accusative देवतरम् devataram
देवतरौ devatarau
देवतरान् devatarān
Instrumental देवतरेण devatareṇa
देवतराभ्याम् devatarābhyām
देवतरैः devataraiḥ
Dative देवतराय devatarāya
देवतराभ्याम् devatarābhyām
देवतरेभ्यः devatarebhyaḥ
Ablative देवतरात् devatarāt
देवतराभ्याम् devatarābhyām
देवतरेभ्यः devatarebhyaḥ
Genitive देवतरस्य devatarasya
देवतरयोः devatarayoḥ
देवतराणाम् devatarāṇām
Locative देवतरे devatare
देवतरयोः devatarayoḥ
देवतरेषु devatareṣu