Singular | Dual | Plural | |
Nominativo |
देवतरः
devataraḥ |
देवतरौ
devatarau |
देवतराः
devatarāḥ |
Vocativo |
देवतर
devatara |
देवतरौ
devatarau |
देवतराः
devatarāḥ |
Acusativo |
देवतरम्
devataram |
देवतरौ
devatarau |
देवतरान्
devatarān |
Instrumental |
देवतरेण
devatareṇa |
देवतराभ्याम्
devatarābhyām |
देवतरैः
devataraiḥ |
Dativo |
देवतराय
devatarāya |
देवतराभ्याम्
devatarābhyām |
देवतरेभ्यः
devatarebhyaḥ |
Ablativo |
देवतरात्
devatarāt |
देवतराभ्याम्
devatarābhyām |
देवतरेभ्यः
devatarebhyaḥ |
Genitivo |
देवतरस्य
devatarasya |
देवतरयोः
devatarayoḥ |
देवतराणाम्
devatarāṇām |
Locativo |
देवतरे
devatare |
देवतरयोः
devatarayoḥ |
देवतरेषु
devatareṣu |