Sanskrit tools

Sanskrit declension


Declension of देशभ्रंश deśabhraṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देशभ्रंशः deśabhraṁśaḥ
देशभ्रंशौ deśabhraṁśau
देशभ्रंशाः deśabhraṁśāḥ
Vocative देशभ्रंश deśabhraṁśa
देशभ्रंशौ deśabhraṁśau
देशभ्रंशाः deśabhraṁśāḥ
Accusative देशभ्रंशम् deśabhraṁśam
देशभ्रंशौ deśabhraṁśau
देशभ्रंशान् deśabhraṁśān
Instrumental देशभ्रंशेन deśabhraṁśena
देशभ्रंशाभ्याम् deśabhraṁśābhyām
देशभ्रंशैः deśabhraṁśaiḥ
Dative देशभ्रंशाय deśabhraṁśāya
देशभ्रंशाभ्याम् deśabhraṁśābhyām
देशभ्रंशेभ्यः deśabhraṁśebhyaḥ
Ablative देशभ्रंशात् deśabhraṁśāt
देशभ्रंशाभ्याम् deśabhraṁśābhyām
देशभ्रंशेभ्यः deśabhraṁśebhyaḥ
Genitive देशभ्रंशस्य deśabhraṁśasya
देशभ्रंशयोः deśabhraṁśayoḥ
देशभ्रंशानाम् deśabhraṁśānām
Locative देशभ्रंशे deśabhraṁśe
देशभ्रंशयोः deśabhraṁśayoḥ
देशभ्रंशेषु deśabhraṁśeṣu