| Singular | Dual | Plural |
Nominativo |
देशभ्रंशः
deśabhraṁśaḥ
|
देशभ्रंशौ
deśabhraṁśau
|
देशभ्रंशाः
deśabhraṁśāḥ
|
Vocativo |
देशभ्रंश
deśabhraṁśa
|
देशभ्रंशौ
deśabhraṁśau
|
देशभ्रंशाः
deśabhraṁśāḥ
|
Acusativo |
देशभ्रंशम्
deśabhraṁśam
|
देशभ्रंशौ
deśabhraṁśau
|
देशभ्रंशान्
deśabhraṁśān
|
Instrumental |
देशभ्रंशेन
deśabhraṁśena
|
देशभ्रंशाभ्याम्
deśabhraṁśābhyām
|
देशभ्रंशैः
deśabhraṁśaiḥ
|
Dativo |
देशभ्रंशाय
deśabhraṁśāya
|
देशभ्रंशाभ्याम्
deśabhraṁśābhyām
|
देशभ्रंशेभ्यः
deśabhraṁśebhyaḥ
|
Ablativo |
देशभ्रंशात्
deśabhraṁśāt
|
देशभ्रंशाभ्याम्
deśabhraṁśābhyām
|
देशभ्रंशेभ्यः
deśabhraṁśebhyaḥ
|
Genitivo |
देशभ्रंशस्य
deśabhraṁśasya
|
देशभ्रंशयोः
deśabhraṁśayoḥ
|
देशभ्रंशानाम्
deśabhraṁśānām
|
Locativo |
देशभ्रंशे
deśabhraṁśe
|
देशभ्रंशयोः
deśabhraṁśayoḥ
|
देशभ्रंशेषु
deśabhraṁśeṣu
|