Sanskrit tools

Sanskrit declension


Declension of द्रव्यशक्तिमती dravyaśaktimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative द्रव्यशक्तिमती dravyaśaktimatī
द्रव्यशक्तिमत्यौ dravyaśaktimatyau
द्रव्यशक्तिमत्यः dravyaśaktimatyaḥ
Vocative द्रव्यशक्तिमति dravyaśaktimati
द्रव्यशक्तिमत्यौ dravyaśaktimatyau
द्रव्यशक्तिमत्यः dravyaśaktimatyaḥ
Accusative द्रव्यशक्तिमतीम् dravyaśaktimatīm
द्रव्यशक्तिमत्यौ dravyaśaktimatyau
द्रव्यशक्तिमतीः dravyaśaktimatīḥ
Instrumental द्रव्यशक्तिमत्या dravyaśaktimatyā
द्रव्यशक्तिमतीभ्याम् dravyaśaktimatībhyām
द्रव्यशक्तिमतीभिः dravyaśaktimatībhiḥ
Dative द्रव्यशक्तिमत्यै dravyaśaktimatyai
द्रव्यशक्तिमतीभ्याम् dravyaśaktimatībhyām
द्रव्यशक्तिमतीभ्यः dravyaśaktimatībhyaḥ
Ablative द्रव्यशक्तिमत्याः dravyaśaktimatyāḥ
द्रव्यशक्तिमतीभ्याम् dravyaśaktimatībhyām
द्रव्यशक्तिमतीभ्यः dravyaśaktimatībhyaḥ
Genitive द्रव्यशक्तिमत्याः dravyaśaktimatyāḥ
द्रव्यशक्तिमत्योः dravyaśaktimatyoḥ
द्रव्यशक्तिमतीनाम् dravyaśaktimatīnām
Locative द्रव्यशक्तिमत्याम् dravyaśaktimatyām
द्रव्यशक्तिमत्योः dravyaśaktimatyoḥ
द्रव्यशक्तिमतीषु dravyaśaktimatīṣu