Sanskrit tools

Sanskrit declension


Declension of द्रुमच्छेदप्रायश्चित्त drumacchedaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्रुमच्छेदप्रायश्चित्तम् drumacchedaprāyaścittam
द्रुमच्छेदप्रायश्चित्ते drumacchedaprāyaścitte
द्रुमच्छेदप्रायश्चित्तानि drumacchedaprāyaścittāni
Vocative द्रुमच्छेदप्रायश्चित्त drumacchedaprāyaścitta
द्रुमच्छेदप्रायश्चित्ते drumacchedaprāyaścitte
द्रुमच्छेदप्रायश्चित्तानि drumacchedaprāyaścittāni
Accusative द्रुमच्छेदप्रायश्चित्तम् drumacchedaprāyaścittam
द्रुमच्छेदप्रायश्चित्ते drumacchedaprāyaścitte
द्रुमच्छेदप्रायश्चित्तानि drumacchedaprāyaścittāni
Instrumental द्रुमच्छेदप्रायश्चित्तेन drumacchedaprāyaścittena
द्रुमच्छेदप्रायश्चित्ताभ्याम् drumacchedaprāyaścittābhyām
द्रुमच्छेदप्रायश्चित्तैः drumacchedaprāyaścittaiḥ
Dative द्रुमच्छेदप्रायश्चित्ताय drumacchedaprāyaścittāya
द्रुमच्छेदप्रायश्चित्ताभ्याम् drumacchedaprāyaścittābhyām
द्रुमच्छेदप्रायश्चित्तेभ्यः drumacchedaprāyaścittebhyaḥ
Ablative द्रुमच्छेदप्रायश्चित्तात् drumacchedaprāyaścittāt
द्रुमच्छेदप्रायश्चित्ताभ्याम् drumacchedaprāyaścittābhyām
द्रुमच्छेदप्रायश्चित्तेभ्यः drumacchedaprāyaścittebhyaḥ
Genitive द्रुमच्छेदप्रायश्चित्तस्य drumacchedaprāyaścittasya
द्रुमच्छेदप्रायश्चित्तयोः drumacchedaprāyaścittayoḥ
द्रुमच्छेदप्रायश्चित्तानाम् drumacchedaprāyaścittānām
Locative द्रुमच्छेदप्रायश्चित्ते drumacchedaprāyaścitte
द्रुमच्छेदप्रायश्चित्तयोः drumacchedaprāyaścittayoḥ
द्रुमच्छेदप्रायश्चित्तेषु drumacchedaprāyaścitteṣu