| Singular | Dual | Plural |
Nominativo |
द्रुमच्छेदप्रायश्चित्तम्
drumacchedaprāyaścittam
|
द्रुमच्छेदप्रायश्चित्ते
drumacchedaprāyaścitte
|
द्रुमच्छेदप्रायश्चित्तानि
drumacchedaprāyaścittāni
|
Vocativo |
द्रुमच्छेदप्रायश्चित्त
drumacchedaprāyaścitta
|
द्रुमच्छेदप्रायश्चित्ते
drumacchedaprāyaścitte
|
द्रुमच्छेदप्रायश्चित्तानि
drumacchedaprāyaścittāni
|
Acusativo |
द्रुमच्छेदप्रायश्चित्तम्
drumacchedaprāyaścittam
|
द्रुमच्छेदप्रायश्चित्ते
drumacchedaprāyaścitte
|
द्रुमच्छेदप्रायश्चित्तानि
drumacchedaprāyaścittāni
|
Instrumental |
द्रुमच्छेदप्रायश्चित्तेन
drumacchedaprāyaścittena
|
द्रुमच्छेदप्रायश्चित्ताभ्याम्
drumacchedaprāyaścittābhyām
|
द्रुमच्छेदप्रायश्चित्तैः
drumacchedaprāyaścittaiḥ
|
Dativo |
द्रुमच्छेदप्रायश्चित्ताय
drumacchedaprāyaścittāya
|
द्रुमच्छेदप्रायश्चित्ताभ्याम्
drumacchedaprāyaścittābhyām
|
द्रुमच्छेदप्रायश्चित्तेभ्यः
drumacchedaprāyaścittebhyaḥ
|
Ablativo |
द्रुमच्छेदप्रायश्चित्तात्
drumacchedaprāyaścittāt
|
द्रुमच्छेदप्रायश्चित्ताभ्याम्
drumacchedaprāyaścittābhyām
|
द्रुमच्छेदप्रायश्चित्तेभ्यः
drumacchedaprāyaścittebhyaḥ
|
Genitivo |
द्रुमच्छेदप्रायश्चित्तस्य
drumacchedaprāyaścittasya
|
द्रुमच्छेदप्रायश्चित्तयोः
drumacchedaprāyaścittayoḥ
|
द्रुमच्छेदप्रायश्चित्तानाम्
drumacchedaprāyaścittānām
|
Locativo |
द्रुमच्छेदप्रायश्चित्ते
drumacchedaprāyaścitte
|
द्रुमच्छेदप्रायश्चित्तयोः
drumacchedaprāyaścittayoḥ
|
द्रुमच्छेदप्रायश्चित्तेषु
drumacchedaprāyaścitteṣu
|