Sanskrit tools

Sanskrit declension


Declension of द्रुमाक्ष drumākṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्रुमाक्षः drumākṣaḥ
द्रुमाक्षौ drumākṣau
द्रुमाक्षाः drumākṣāḥ
Vocative द्रुमाक्ष drumākṣa
द्रुमाक्षौ drumākṣau
द्रुमाक्षाः drumākṣāḥ
Accusative द्रुमाक्षम् drumākṣam
द्रुमाक्षौ drumākṣau
द्रुमाक्षान् drumākṣān
Instrumental द्रुमाक्षेण drumākṣeṇa
द्रुमाक्षाभ्याम् drumākṣābhyām
द्रुमाक्षैः drumākṣaiḥ
Dative द्रुमाक्षाय drumākṣāya
द्रुमाक्षाभ्याम् drumākṣābhyām
द्रुमाक्षेभ्यः drumākṣebhyaḥ
Ablative द्रुमाक्षात् drumākṣāt
द्रुमाक्षाभ्याम् drumākṣābhyām
द्रुमाक्षेभ्यः drumākṣebhyaḥ
Genitive द्रुमाक्षस्य drumākṣasya
द्रुमाक्षयोः drumākṣayoḥ
द्रुमाक्षाणाम् drumākṣāṇām
Locative द्रुमाक्षे drumākṣe
द्रुमाक्षयोः drumākṣayoḥ
द्रुमाक्षेषु drumākṣeṣu