| Singular | Dual | Plural |
Nominativo |
द्रुमाक्षः
drumākṣaḥ
|
द्रुमाक्षौ
drumākṣau
|
द्रुमाक्षाः
drumākṣāḥ
|
Vocativo |
द्रुमाक्ष
drumākṣa
|
द्रुमाक्षौ
drumākṣau
|
द्रुमाक्षाः
drumākṣāḥ
|
Acusativo |
द्रुमाक्षम्
drumākṣam
|
द्रुमाक्षौ
drumākṣau
|
द्रुमाक्षान्
drumākṣān
|
Instrumental |
द्रुमाक्षेण
drumākṣeṇa
|
द्रुमाक्षाभ्याम्
drumākṣābhyām
|
द्रुमाक्षैः
drumākṣaiḥ
|
Dativo |
द्रुमाक्षाय
drumākṣāya
|
द्रुमाक्षाभ्याम्
drumākṣābhyām
|
द्रुमाक्षेभ्यः
drumākṣebhyaḥ
|
Ablativo |
द्रुमाक्षात्
drumākṣāt
|
द्रुमाक्षाभ्याम्
drumākṣābhyām
|
द्रुमाक्षेभ्यः
drumākṣebhyaḥ
|
Genitivo |
द्रुमाक्षस्य
drumākṣasya
|
द्रुमाक्षयोः
drumākṣayoḥ
|
द्रुमाक्षाणाम्
drumākṣāṇām
|
Locativo |
द्रुमाक्षे
drumākṣe
|
द्रुमाक्षयोः
drumākṣayoḥ
|
द्रुमाक्षेषु
drumākṣeṣu
|