| Singular | Dual | Plural |
Nominative |
द्रौपदीपरिणयचम्पूः
draupadīpariṇayacampūḥ
|
द्रौपदीपरिणयचम्प्वौ
draupadīpariṇayacampvau
|
द्रौपदीपरिणयचम्प्वः
draupadīpariṇayacampvaḥ
|
Vocative |
द्रौपदीपरिणयचम्पु
draupadīpariṇayacampu
|
द्रौपदीपरिणयचम्प्वौ
draupadīpariṇayacampvau
|
द्रौपदीपरिणयचम्प्वः
draupadīpariṇayacampvaḥ
|
Accusative |
द्रौपदीपरिणयचम्पूम्
draupadīpariṇayacampūm
|
द्रौपदीपरिणयचम्प्वौ
draupadīpariṇayacampvau
|
द्रौपदीपरिणयचम्पूः
draupadīpariṇayacampūḥ
|
Instrumental |
द्रौपदीपरिणयचम्प्वा
draupadīpariṇayacampvā
|
द्रौपदीपरिणयचम्पूभ्याम्
draupadīpariṇayacampūbhyām
|
द्रौपदीपरिणयचम्पूभिः
draupadīpariṇayacampūbhiḥ
|
Dative |
द्रौपदीपरिणयचम्प्वै
draupadīpariṇayacampvai
|
द्रौपदीपरिणयचम्पूभ्याम्
draupadīpariṇayacampūbhyām
|
द्रौपदीपरिणयचम्पूभ्यः
draupadīpariṇayacampūbhyaḥ
|
Ablative |
द्रौपदीपरिणयचम्प्वाः
draupadīpariṇayacampvāḥ
|
द्रौपदीपरिणयचम्पूभ्याम्
draupadīpariṇayacampūbhyām
|
द्रौपदीपरिणयचम्पूभ्यः
draupadīpariṇayacampūbhyaḥ
|
Genitive |
द्रौपदीपरिणयचम्प्वाः
draupadīpariṇayacampvāḥ
|
द्रौपदीपरिणयचम्प्वोः
draupadīpariṇayacampvoḥ
|
द्रौपदीपरिणयचम्पूनाम्
draupadīpariṇayacampūnām
|
Locative |
द्रौपदीपरिणयचम्प्वाम्
draupadīpariṇayacampvām
|
द्रौपदीपरिणयचम्प्वोः
draupadīpariṇayacampvoḥ
|
द्रौपदीपरिणयचम्पुषु
draupadīpariṇayacampuṣu
|