Sanskrit tools

Sanskrit declension


Declension of द्वारकानाथ dvārakānātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्वारकानाथः dvārakānāthaḥ
द्वारकानाथौ dvārakānāthau
द्वारकानाथाः dvārakānāthāḥ
Vocative द्वारकानाथ dvārakānātha
द्वारकानाथौ dvārakānāthau
द्वारकानाथाः dvārakānāthāḥ
Accusative द्वारकानाथम् dvārakānātham
द्वारकानाथौ dvārakānāthau
द्वारकानाथान् dvārakānāthān
Instrumental द्वारकानाथेन dvārakānāthena
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथैः dvārakānāthaiḥ
Dative द्वारकानाथाय dvārakānāthāya
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथेभ्यः dvārakānāthebhyaḥ
Ablative द्वारकानाथात् dvārakānāthāt
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथेभ्यः dvārakānāthebhyaḥ
Genitive द्वारकानाथस्य dvārakānāthasya
द्वारकानाथयोः dvārakānāthayoḥ
द्वारकानाथानाम् dvārakānāthānām
Locative द्वारकानाथे dvārakānāthe
द्वारकानाथयोः dvārakānāthayoḥ
द्वारकानाथेषु dvārakānātheṣu