| Singular | Dual | Plural |
Nominativo |
द्वारकानाथः
dvārakānāthaḥ
|
द्वारकानाथौ
dvārakānāthau
|
द्वारकानाथाः
dvārakānāthāḥ
|
Vocativo |
द्वारकानाथ
dvārakānātha
|
द्वारकानाथौ
dvārakānāthau
|
द्वारकानाथाः
dvārakānāthāḥ
|
Acusativo |
द्वारकानाथम्
dvārakānātham
|
द्वारकानाथौ
dvārakānāthau
|
द्वारकानाथान्
dvārakānāthān
|
Instrumental |
द्वारकानाथेन
dvārakānāthena
|
द्वारकानाथाभ्याम्
dvārakānāthābhyām
|
द्वारकानाथैः
dvārakānāthaiḥ
|
Dativo |
द्वारकानाथाय
dvārakānāthāya
|
द्वारकानाथाभ्याम्
dvārakānāthābhyām
|
द्वारकानाथेभ्यः
dvārakānāthebhyaḥ
|
Ablativo |
द्वारकानाथात्
dvārakānāthāt
|
द्वारकानाथाभ्याम्
dvārakānāthābhyām
|
द्वारकानाथेभ्यः
dvārakānāthebhyaḥ
|
Genitivo |
द्वारकानाथस्य
dvārakānāthasya
|
द्वारकानाथयोः
dvārakānāthayoḥ
|
द्वारकानाथानाम्
dvārakānāthānām
|
Locativo |
द्वारकानाथे
dvārakānāthe
|
द्वारकानाथयोः
dvārakānāthayoḥ
|
द्वारकानाथेषु
dvārakānātheṣu
|