Ferramentas de sânscrito

Declinação do sânscrito


Declinação de द्वारकानाथ dvārakānātha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo द्वारकानाथः dvārakānāthaḥ
द्वारकानाथौ dvārakānāthau
द्वारकानाथाः dvārakānāthāḥ
Vocativo द्वारकानाथ dvārakānātha
द्वारकानाथौ dvārakānāthau
द्वारकानाथाः dvārakānāthāḥ
Acusativo द्वारकानाथम् dvārakānātham
द्वारकानाथौ dvārakānāthau
द्वारकानाथान् dvārakānāthān
Instrumental द्वारकानाथेन dvārakānāthena
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथैः dvārakānāthaiḥ
Dativo द्वारकानाथाय dvārakānāthāya
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथेभ्यः dvārakānāthebhyaḥ
Ablativo द्वारकानाथात् dvārakānāthāt
द्वारकानाथाभ्याम् dvārakānāthābhyām
द्वारकानाथेभ्यः dvārakānāthebhyaḥ
Genitivo द्वारकानाथस्य dvārakānāthasya
द्वारकानाथयोः dvārakānāthayoḥ
द्वारकानाथानाम् dvārakānāthānām
Locativo द्वारकानाथे dvārakānāthe
द्वारकानाथयोः dvārakānāthayoḥ
द्वारकानाथेषु dvārakānātheṣu