Sanskrit tools

Sanskrit declension


Declension of द्विखुरिणी dvikhuriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative द्विखुरिणी dvikhuriṇī
द्विखुरिण्यौ dvikhuriṇyau
द्विखुरिण्यः dvikhuriṇyaḥ
Vocative द्विखुरिणि dvikhuriṇi
द्विखुरिण्यौ dvikhuriṇyau
द्विखुरिण्यः dvikhuriṇyaḥ
Accusative द्विखुरिणीम् dvikhuriṇīm
द्विखुरिण्यौ dvikhuriṇyau
द्विखुरिणीः dvikhuriṇīḥ
Instrumental द्विखुरिण्या dvikhuriṇyā
द्विखुरिणीभ्याम् dvikhuriṇībhyām
द्विखुरिणीभिः dvikhuriṇībhiḥ
Dative द्विखुरिण्यै dvikhuriṇyai
द्विखुरिणीभ्याम् dvikhuriṇībhyām
द्विखुरिणीभ्यः dvikhuriṇībhyaḥ
Ablative द्विखुरिण्याः dvikhuriṇyāḥ
द्विखुरिणीभ्याम् dvikhuriṇībhyām
द्विखुरिणीभ्यः dvikhuriṇībhyaḥ
Genitive द्विखुरिण्याः dvikhuriṇyāḥ
द्विखुरिण्योः dvikhuriṇyoḥ
द्विखुरिणीनाम् dvikhuriṇīnām
Locative द्विखुरिण्याम् dvikhuriṇyām
द्विखुरिण्योः dvikhuriṇyoḥ
द्विखुरिणीषु dvikhuriṇīṣu