Sanskrit tools

Sanskrit declension


Declension of द्विजातिप्रवर dvijātipravara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्विजातिप्रवरः dvijātipravaraḥ
द्विजातिप्रवरौ dvijātipravarau
द्विजातिप्रवराः dvijātipravarāḥ
Vocative द्विजातिप्रवर dvijātipravara
द्विजातिप्रवरौ dvijātipravarau
द्विजातिप्रवराः dvijātipravarāḥ
Accusative द्विजातिप्रवरम् dvijātipravaram
द्विजातिप्रवरौ dvijātipravarau
द्विजातिप्रवरान् dvijātipravarān
Instrumental द्विजातिप्रवरेण dvijātipravareṇa
द्विजातिप्रवराभ्याम् dvijātipravarābhyām
द्विजातिप्रवरैः dvijātipravaraiḥ
Dative द्विजातिप्रवराय dvijātipravarāya
द्विजातिप्रवराभ्याम् dvijātipravarābhyām
द्विजातिप्रवरेभ्यः dvijātipravarebhyaḥ
Ablative द्विजातिप्रवरात् dvijātipravarāt
द्विजातिप्रवराभ्याम् dvijātipravarābhyām
द्विजातिप्रवरेभ्यः dvijātipravarebhyaḥ
Genitive द्विजातिप्रवरस्य dvijātipravarasya
द्विजातिप्रवरयोः dvijātipravarayoḥ
द्विजातिप्रवराणाम् dvijātipravarāṇām
Locative द्विजातिप्रवरे dvijātipravare
द्विजातिप्रवरयोः dvijātipravarayoḥ
द्विजातिप्रवरेषु dvijātipravareṣu