| Singular | Dual | Plural |
Nominativo |
द्विजातिप्रवरः
dvijātipravaraḥ
|
द्विजातिप्रवरौ
dvijātipravarau
|
द्विजातिप्रवराः
dvijātipravarāḥ
|
Vocativo |
द्विजातिप्रवर
dvijātipravara
|
द्विजातिप्रवरौ
dvijātipravarau
|
द्विजातिप्रवराः
dvijātipravarāḥ
|
Acusativo |
द्विजातिप्रवरम्
dvijātipravaram
|
द्विजातिप्रवरौ
dvijātipravarau
|
द्विजातिप्रवरान्
dvijātipravarān
|
Instrumental |
द्विजातिप्रवरेण
dvijātipravareṇa
|
द्विजातिप्रवराभ्याम्
dvijātipravarābhyām
|
द्विजातिप्रवरैः
dvijātipravaraiḥ
|
Dativo |
द्विजातिप्रवराय
dvijātipravarāya
|
द्विजातिप्रवराभ्याम्
dvijātipravarābhyām
|
द्विजातिप्रवरेभ्यः
dvijātipravarebhyaḥ
|
Ablativo |
द्विजातिप्रवरात्
dvijātipravarāt
|
द्विजातिप्रवराभ्याम्
dvijātipravarābhyām
|
द्विजातिप्रवरेभ्यः
dvijātipravarebhyaḥ
|
Genitivo |
द्विजातिप्रवरस्य
dvijātipravarasya
|
द्विजातिप्रवरयोः
dvijātipravarayoḥ
|
द्विजातिप्रवराणाम्
dvijātipravarāṇām
|
Locativo |
द्विजातिप्रवरे
dvijātipravare
|
द्विजातिप्रवरयोः
dvijātipravarayoḥ
|
द्विजातिप्रवरेषु
dvijātipravareṣu
|