Singular | Dual | Plural | |
Nominative |
अगणितः
agaṇitaḥ |
अगणितौ
agaṇitau |
अगणिताः
agaṇitāḥ |
Vocative |
अगणित
agaṇita |
अगणितौ
agaṇitau |
अगणिताः
agaṇitāḥ |
Accusative |
अगणितम्
agaṇitam |
अगणितौ
agaṇitau |
अगणितान्
agaṇitān |
Instrumental |
अगणितेन
agaṇitena |
अगणिताभ्याम्
agaṇitābhyām |
अगणितैः
agaṇitaiḥ |
Dative |
अगणिताय
agaṇitāya |
अगणिताभ्याम्
agaṇitābhyām |
अगणितेभ्यः
agaṇitebhyaḥ |
Ablative |
अगणितात्
agaṇitāt |
अगणिताभ्याम्
agaṇitābhyām |
अगणितेभ्यः
agaṇitebhyaḥ |
Genitive |
अगणितस्य
agaṇitasya |
अगणितयोः
agaṇitayoḥ |
अगणितानाम्
agaṇitānām |
Locative |
अगणिते
agaṇite |
अगणितयोः
agaṇitayoḥ |
अगणितेषु
agaṇiteṣu |