Singular | Dual | Plural | |
Nominativo |
अगणितः
agaṇitaḥ |
अगणितौ
agaṇitau |
अगणिताः
agaṇitāḥ |
Vocativo |
अगणित
agaṇita |
अगणितौ
agaṇitau |
अगणिताः
agaṇitāḥ |
Acusativo |
अगणितम्
agaṇitam |
अगणितौ
agaṇitau |
अगणितान्
agaṇitān |
Instrumental |
अगणितेन
agaṇitena |
अगणिताभ्याम्
agaṇitābhyām |
अगणितैः
agaṇitaiḥ |
Dativo |
अगणिताय
agaṇitāya |
अगणिताभ्याम्
agaṇitābhyām |
अगणितेभ्यः
agaṇitebhyaḥ |
Ablativo |
अगणितात्
agaṇitāt |
अगणिताभ्याम्
agaṇitābhyām |
अगणितेभ्यः
agaṇitebhyaḥ |
Genitivo |
अगणितस्य
agaṇitasya |
अगणितयोः
agaṇitayoḥ |
अगणितानाम्
agaṇitānām |
Locativo |
अगणिते
agaṇite |
अगणितयोः
agaṇitayoḥ |
अगणितेषु
agaṇiteṣu |