| Singular | Dual | Plural |
Nominative |
द्विपराजविक्रमा
dviparājavikramā
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Vocative |
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Accusative |
द्विपराजविक्रमाम्
dviparājavikramām
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Instrumental |
द्विपराजविक्रमया
dviparājavikramayā
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभिः
dviparājavikramābhiḥ
|
Dative |
द्विपराजविक्रमायै
dviparājavikramāyai
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभ्यः
dviparājavikramābhyaḥ
|
Ablative |
द्विपराजविक्रमायाः
dviparājavikramāyāḥ
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभ्यः
dviparājavikramābhyaḥ
|
Genitive |
द्विपराजविक्रमायाः
dviparājavikramāyāḥ
|
द्विपराजविक्रमयोः
dviparājavikramayoḥ
|
द्विपराजविक्रमाणाम्
dviparājavikramāṇām
|
Locative |
द्विपराजविक्रमायाम्
dviparājavikramāyām
|
द्विपराजविक्रमयोः
dviparājavikramayoḥ
|
द्विपराजविक्रमासु
dviparājavikramāsu
|