Ferramentas de sânscrito

Declinação do sânscrito


Declinação de द्विपराजविक्रमा dviparājavikramā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo द्विपराजविक्रमा dviparājavikramā
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाः dviparājavikramāḥ
Vocativo द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाः dviparājavikramāḥ
Acusativo द्विपराजविक्रमाम् dviparājavikramām
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाः dviparājavikramāḥ
Instrumental द्विपराजविक्रमया dviparājavikramayā
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमाभिः dviparājavikramābhiḥ
Dativo द्विपराजविक्रमायै dviparājavikramāyai
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमाभ्यः dviparājavikramābhyaḥ
Ablativo द्विपराजविक्रमायाः dviparājavikramāyāḥ
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमाभ्यः dviparājavikramābhyaḥ
Genitivo द्विपराजविक्रमायाः dviparājavikramāyāḥ
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमाणाम् dviparājavikramāṇām
Locativo द्विपराजविक्रमायाम् dviparājavikramāyām
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमासु dviparājavikramāsu