| Singular | Dual | Plural |
Nominativo |
द्विपराजविक्रमा
dviparājavikramā
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Vocativo |
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Acusativo |
द्विपराजविक्रमाम्
dviparājavikramām
|
द्विपराजविक्रमे
dviparājavikrame
|
द्विपराजविक्रमाः
dviparājavikramāḥ
|
Instrumental |
द्विपराजविक्रमया
dviparājavikramayā
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभिः
dviparājavikramābhiḥ
|
Dativo |
द्विपराजविक्रमायै
dviparājavikramāyai
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभ्यः
dviparājavikramābhyaḥ
|
Ablativo |
द्विपराजविक्रमायाः
dviparājavikramāyāḥ
|
द्विपराजविक्रमाभ्याम्
dviparājavikramābhyām
|
द्विपराजविक्रमाभ्यः
dviparājavikramābhyaḥ
|
Genitivo |
द्विपराजविक्रमायाः
dviparājavikramāyāḥ
|
द्विपराजविक्रमयोः
dviparājavikramayoḥ
|
द्विपराजविक्रमाणाम्
dviparājavikramāṇām
|
Locativo |
द्विपराजविक्रमायाम्
dviparājavikramāyām
|
द्विपराजविक्रमयोः
dviparājavikramayoḥ
|
द्विपराजविक्रमासु
dviparājavikramāsu
|