Singular | Dual | Plural | |
Nominative |
अगणिता
agaṇitā |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Vocative |
अगणिते
agaṇite |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Accusative |
अगणिताम्
agaṇitām |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Instrumental |
अगणितया
agaṇitayā |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभिः
agaṇitābhiḥ |
Dative |
अगणितायै
agaṇitāyai |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभ्यः
agaṇitābhyaḥ |
Ablative |
अगणितायाः
agaṇitāyāḥ |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभ्यः
agaṇitābhyaḥ |
Genitive |
अगणितायाः
agaṇitāyāḥ |
अगणितयोः
agaṇitayoḥ |
अगणितानाम्
agaṇitānām |
Locative |
अगणितायाम्
agaṇitāyām |
अगणितयोः
agaṇitayoḥ |
अगणितासु
agaṇitāsu |