Singular | Dual | Plural | |
Nominativo |
अगणिता
agaṇitā |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Vocativo |
अगणिते
agaṇite |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Acusativo |
अगणिताम्
agaṇitām |
अगणिते
agaṇite |
अगणिताः
agaṇitāḥ |
Instrumental |
अगणितया
agaṇitayā |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभिः
agaṇitābhiḥ |
Dativo |
अगणितायै
agaṇitāyai |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभ्यः
agaṇitābhyaḥ |
Ablativo |
अगणितायाः
agaṇitāyāḥ |
अगणिताभ्याम्
agaṇitābhyām |
अगणिताभ्यः
agaṇitābhyaḥ |
Genitivo |
अगणितायाः
agaṇitāyāḥ |
अगणितयोः
agaṇitayoḥ |
अगणितानाम्
agaṇitānām |
Locativo |
अगणितायाम्
agaṇitāyām |
अगणितयोः
agaṇitayoḥ |
अगणितासु
agaṇitāsu |