Sanskrit tools

Sanskrit declension


Declension of द्वियज्ञोपवीतिन् dviyajñopavītin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative द्वियज्ञोपवीती dviyajñopavītī
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Vocative द्वियज्ञोपवीतिन् dviyajñopavītin
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Accusative द्वियज्ञोपवीतिनम् dviyajñopavītinam
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Instrumental द्वियज्ञोपवीतिना dviyajñopavītinā
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभिः dviyajñopavītibhiḥ
Dative द्वियज्ञोपवीतिने dviyajñopavītine
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभ्यः dviyajñopavītibhyaḥ
Ablative द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभ्यः dviyajñopavītibhyaḥ
Genitive द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
द्वियज्ञोपवीतिनोः dviyajñopavītinoḥ
द्वियज्ञोपवीतिनाम् dviyajñopavītinām
Locative द्वियज्ञोपवीतिनि dviyajñopavītini
द्वियज्ञोपवीतिनोः dviyajñopavītinoḥ
द्वियज्ञोपवीतिषु dviyajñopavītiṣu