| Singular | Dual | Plural |
Nominative |
द्वियज्ञोपवीती
dviyajñopavītī
|
द्वियज्ञोपवीतिनौ
dviyajñopavītinau
|
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ
|
Vocative |
द्वियज्ञोपवीतिन्
dviyajñopavītin
|
द्वियज्ञोपवीतिनौ
dviyajñopavītinau
|
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ
|
Accusative |
द्वियज्ञोपवीतिनम्
dviyajñopavītinam
|
द्वियज्ञोपवीतिनौ
dviyajñopavītinau
|
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ
|
Instrumental |
द्वियज्ञोपवीतिना
dviyajñopavītinā
|
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām
|
द्वियज्ञोपवीतिभिः
dviyajñopavītibhiḥ
|
Dative |
द्वियज्ञोपवीतिने
dviyajñopavītine
|
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām
|
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ
|
Ablative |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ
|
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām
|
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ
|
Genitive |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ
|
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ
|
द्वियज्ञोपवीतिनाम्
dviyajñopavītinām
|
Locative |
द्वियज्ञोपवीतिनि
dviyajñopavītini
|
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ
|
द्वियज्ञोपवीतिषु
dviyajñopavītiṣu
|