Herramientas de sánscrito

Declinación del sánscrito


Declinación de द्वियज्ञोपवीतिन् dviyajñopavītin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo द्वियज्ञोपवीती dviyajñopavītī
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Vocativo द्वियज्ञोपवीतिन् dviyajñopavītin
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Acusativo द्वियज्ञोपवीतिनम् dviyajñopavītinam
द्वियज्ञोपवीतिनौ dviyajñopavītinau
द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
Instrumental द्वियज्ञोपवीतिना dviyajñopavītinā
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभिः dviyajñopavītibhiḥ
Dativo द्वियज्ञोपवीतिने dviyajñopavītine
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभ्यः dviyajñopavītibhyaḥ
Ablativo द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
द्वियज्ञोपवीतिभ्याम् dviyajñopavītibhyām
द्वियज्ञोपवीतिभ्यः dviyajñopavītibhyaḥ
Genitivo द्वियज्ञोपवीतिनः dviyajñopavītinaḥ
द्वियज्ञोपवीतिनोः dviyajñopavītinoḥ
द्वियज्ञोपवीतिनाम् dviyajñopavītinām
Locativo द्वियज्ञोपवीतिनि dviyajñopavītini
द्वियज्ञोपवीतिनोः dviyajñopavītinoḥ
द्वियज्ञोपवीतिषु dviyajñopavītiṣu