Singular | Dual | Plural | |
Nominative |
द्वियज्ञोपवीति
dviyajñopavīti |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Vocative |
द्वियज्ञोपवीति
dviyajñopavīti द्वियज्ञोपवीतिन् dviyajñopavītin |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Accusative |
द्वियज्ञोपवीति
dviyajñopavīti |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Instrumental |
द्वियज्ञोपवीतिना
dviyajñopavītinā |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभिः
dviyajñopavītibhiḥ |
Dative |
द्वियज्ञोपवीतिने
dviyajñopavītine |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ |
Ablative |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ |
Genitive |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ |
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ |
द्वियज्ञोपवीतिनाम्
dviyajñopavītinām |
Locative |
द्वियज्ञोपवीतिनि
dviyajñopavītini |
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ |
द्वियज्ञोपवीतिषु
dviyajñopavītiṣu |