Singular | Dual | Plural | |
Nominativo |
द्वियज्ञोपवीति
dviyajñopavīti |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Vocativo |
द्वियज्ञोपवीति
dviyajñopavīti द्वियज्ञोपवीतिन् dviyajñopavītin |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Acusativo |
द्वियज्ञोपवीति
dviyajñopavīti |
द्वियज्ञोपवीतिनी
dviyajñopavītinī |
द्वियज्ञोपवीतीनि
dviyajñopavītīni |
Instrumental |
द्वियज्ञोपवीतिना
dviyajñopavītinā |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभिः
dviyajñopavītibhiḥ |
Dativo |
द्वियज्ञोपवीतिने
dviyajñopavītine |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ |
Ablativo |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ |
द्वियज्ञोपवीतिभ्याम्
dviyajñopavītibhyām |
द्वियज्ञोपवीतिभ्यः
dviyajñopavītibhyaḥ |
Genitivo |
द्वियज्ञोपवीतिनः
dviyajñopavītinaḥ |
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ |
द्वियज्ञोपवीतिनाम्
dviyajñopavītinām |
Locativo |
द्वियज्ञोपवीतिनि
dviyajñopavītini |
द्वियज्ञोपवीतिनोः
dviyajñopavītinoḥ |
द्वियज्ञोपवीतिषु
dviyajñopavītiṣu |