Sanskrit tools

Sanskrit declension


Declension of अगणितप्रतियाता agaṇitapratiyātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगणितप्रतियाता agaṇitapratiyātā
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियाताः agaṇitapratiyātāḥ
Vocative अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियाताः agaṇitapratiyātāḥ
Accusative अगणितप्रतियाताम् agaṇitapratiyātām
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियाताः agaṇitapratiyātāḥ
Instrumental अगणितप्रतियातया agaṇitapratiyātayā
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियाताभिः agaṇitapratiyātābhiḥ
Dative अगणितप्रतियातायै agaṇitapratiyātāyai
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियाताभ्यः agaṇitapratiyātābhyaḥ
Ablative अगणितप्रतियातायाः agaṇitapratiyātāyāḥ
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियाताभ्यः agaṇitapratiyātābhyaḥ
Genitive अगणितप्रतियातायाः agaṇitapratiyātāyāḥ
अगणितप्रतियातयोः agaṇitapratiyātayoḥ
अगणितप्रतियातानाम् agaṇitapratiyātānām
Locative अगणितप्रतियातायाम् agaṇitapratiyātāyām
अगणितप्रतियातयोः agaṇitapratiyātayoḥ
अगणितप्रतियातासु agaṇitapratiyātāsu