| Singular | Dual | Plural |
Nominative |
अगणितप्रतियाता
agaṇitapratiyātā
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Vocative |
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Accusative |
अगणितप्रतियाताम्
agaṇitapratiyātām
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Instrumental |
अगणितप्रतियातया
agaṇitapratiyātayā
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभिः
agaṇitapratiyātābhiḥ
|
Dative |
अगणितप्रतियातायै
agaṇitapratiyātāyai
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभ्यः
agaṇitapratiyātābhyaḥ
|
Ablative |
अगणितप्रतियातायाः
agaṇitapratiyātāyāḥ
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभ्यः
agaṇitapratiyātābhyaḥ
|
Genitive |
अगणितप्रतियातायाः
agaṇitapratiyātāyāḥ
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातानाम्
agaṇitapratiyātānām
|
Locative |
अगणितप्रतियातायाम्
agaṇitapratiyātāyām
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातासु
agaṇitapratiyātāsu
|