| Singular | Dual | Plural |
Nominativo |
अगणितप्रतियाता
agaṇitapratiyātā
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Vocativo |
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Acusativo |
अगणितप्रतियाताम्
agaṇitapratiyātām
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Instrumental |
अगणितप्रतियातया
agaṇitapratiyātayā
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभिः
agaṇitapratiyātābhiḥ
|
Dativo |
अगणितप्रतियातायै
agaṇitapratiyātāyai
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभ्यः
agaṇitapratiyātābhyaḥ
|
Ablativo |
अगणितप्रतियातायाः
agaṇitapratiyātāyāḥ
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियाताभ्यः
agaṇitapratiyātābhyaḥ
|
Genitivo |
अगणितप्रतियातायाः
agaṇitapratiyātāyāḥ
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातानाम्
agaṇitapratiyātānām
|
Locativo |
अगणितप्रतियातायाम्
agaṇitapratiyātāyām
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातासु
agaṇitapratiyātāsu
|