Sanskrit tools

Sanskrit declension


Declension of अगणितप्रतियात agaṇitapratiyāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगणितप्रतियातम् agaṇitapratiyātam
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियातानि agaṇitapratiyātāni
Vocative अगणितप्रतियात agaṇitapratiyāta
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियातानि agaṇitapratiyātāni
Accusative अगणितप्रतियातम् agaṇitapratiyātam
अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियातानि agaṇitapratiyātāni
Instrumental अगणितप्रतियातेन agaṇitapratiyātena
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियातैः agaṇitapratiyātaiḥ
Dative अगणितप्रतियाताय agaṇitapratiyātāya
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियातेभ्यः agaṇitapratiyātebhyaḥ
Ablative अगणितप्रतियातात् agaṇitapratiyātāt
अगणितप्रतियाताभ्याम् agaṇitapratiyātābhyām
अगणितप्रतियातेभ्यः agaṇitapratiyātebhyaḥ
Genitive अगणितप्रतियातस्य agaṇitapratiyātasya
अगणितप्रतियातयोः agaṇitapratiyātayoḥ
अगणितप्रतियातानाम् agaṇitapratiyātānām
Locative अगणितप्रतियाते agaṇitapratiyāte
अगणितप्रतियातयोः agaṇitapratiyātayoḥ
अगणितप्रतियातेषु agaṇitapratiyāteṣu