| Singular | Dual | Plural |
Nominativo |
अगणितप्रतियातम्
agaṇitapratiyātam
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियातानि
agaṇitapratiyātāni
|
Vocativo |
अगणितप्रतियात
agaṇitapratiyāta
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियातानि
agaṇitapratiyātāni
|
Acusativo |
अगणितप्रतियातम्
agaṇitapratiyātam
|
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियातानि
agaṇitapratiyātāni
|
Instrumental |
अगणितप्रतियातेन
agaṇitapratiyātena
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातैः
agaṇitapratiyātaiḥ
|
Dativo |
अगणितप्रतियाताय
agaṇitapratiyātāya
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातेभ्यः
agaṇitapratiyātebhyaḥ
|
Ablativo |
अगणितप्रतियातात्
agaṇitapratiyātāt
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातेभ्यः
agaṇitapratiyātebhyaḥ
|
Genitivo |
अगणितप्रतियातस्य
agaṇitapratiyātasya
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातानाम्
agaṇitapratiyātānām
|
Locativo |
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातेषु
agaṇitapratiyāteṣu
|