Sanskrit tools

Sanskrit declension


Declension of द्वेषकल्प dveṣakalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्वेषकल्पः dveṣakalpaḥ
द्वेषकल्पौ dveṣakalpau
द्वेषकल्पाः dveṣakalpāḥ
Vocative द्वेषकल्प dveṣakalpa
द्वेषकल्पौ dveṣakalpau
द्वेषकल्पाः dveṣakalpāḥ
Accusative द्वेषकल्पम् dveṣakalpam
द्वेषकल्पौ dveṣakalpau
द्वेषकल्पान् dveṣakalpān
Instrumental द्वेषकल्पेन dveṣakalpena
द्वेषकल्पाभ्याम् dveṣakalpābhyām
द्वेषकल्पैः dveṣakalpaiḥ
Dative द्वेषकल्पाय dveṣakalpāya
द्वेषकल्पाभ्याम् dveṣakalpābhyām
द्वेषकल्पेभ्यः dveṣakalpebhyaḥ
Ablative द्वेषकल्पात् dveṣakalpāt
द्वेषकल्पाभ्याम् dveṣakalpābhyām
द्वेषकल्पेभ्यः dveṣakalpebhyaḥ
Genitive द्वेषकल्पस्य dveṣakalpasya
द्वेषकल्पयोः dveṣakalpayoḥ
द्वेषकल्पानाम् dveṣakalpānām
Locative द्वेषकल्पे dveṣakalpe
द्वेषकल्पयोः dveṣakalpayoḥ
द्वेषकल्पेषु dveṣakalpeṣu