| Singular | Dual | Plural |
Nominativo |
द्वेषकल्पः
dveṣakalpaḥ
|
द्वेषकल्पौ
dveṣakalpau
|
द्वेषकल्पाः
dveṣakalpāḥ
|
Vocativo |
द्वेषकल्प
dveṣakalpa
|
द्वेषकल्पौ
dveṣakalpau
|
द्वेषकल्पाः
dveṣakalpāḥ
|
Acusativo |
द्वेषकल्पम्
dveṣakalpam
|
द्वेषकल्पौ
dveṣakalpau
|
द्वेषकल्पान्
dveṣakalpān
|
Instrumental |
द्वेषकल्पेन
dveṣakalpena
|
द्वेषकल्पाभ्याम्
dveṣakalpābhyām
|
द्वेषकल्पैः
dveṣakalpaiḥ
|
Dativo |
द्वेषकल्पाय
dveṣakalpāya
|
द्वेषकल्पाभ्याम्
dveṣakalpābhyām
|
द्वेषकल्पेभ्यः
dveṣakalpebhyaḥ
|
Ablativo |
द्वेषकल्पात्
dveṣakalpāt
|
द्वेषकल्पाभ्याम्
dveṣakalpābhyām
|
द्वेषकल्पेभ्यः
dveṣakalpebhyaḥ
|
Genitivo |
द्वेषकल्पस्य
dveṣakalpasya
|
द्वेषकल्पयोः
dveṣakalpayoḥ
|
द्वेषकल्पानाम्
dveṣakalpānām
|
Locativo |
द्वेषकल्पे
dveṣakalpe
|
द्वेषकल्पयोः
dveṣakalpayoḥ
|
द्वेषकल्पेषु
dveṣakalpeṣu
|