Sanskrit tools

Sanskrit declension


Declension of अगत agata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतः agataḥ
अगतौ agatau
अगताः agatāḥ
Vocative अगत agata
अगतौ agatau
अगताः agatāḥ
Accusative अगतम् agatam
अगतौ agatau
अगतान् agatān
Instrumental अगतेन agatena
अगताभ्याम् agatābhyām
अगतैः agataiḥ
Dative अगताय agatāya
अगताभ्याम् agatābhyām
अगतेभ्यः agatebhyaḥ
Ablative अगतात् agatāt
अगताभ्याम् agatābhyām
अगतेभ्यः agatebhyaḥ
Genitive अगतस्य agatasya
अगतयोः agatayoḥ
अगतानाम् agatānām
Locative अगते agate
अगतयोः agatayoḥ
अगतेषु agateṣu