Singular | Dual | Plural | |
Nominativo |
अगतः
agataḥ |
अगतौ
agatau |
अगताः
agatāḥ |
Vocativo |
अगत
agata |
अगतौ
agatau |
अगताः
agatāḥ |
Acusativo |
अगतम्
agatam |
अगतौ
agatau |
अगतान्
agatān |
Instrumental |
अगतेन
agatena |
अगताभ्याम्
agatābhyām |
अगतैः
agataiḥ |
Dativo |
अगताय
agatāya |
अगताभ्याम्
agatābhyām |
अगतेभ्यः
agatebhyaḥ |
Ablativo |
अगतात्
agatāt |
अगताभ्याम्
agatābhyām |
अगतेभ्यः
agatebhyaḥ |
Genitivo |
अगतस्य
agatasya |
अगतयोः
agatayoḥ |
अगतानाम्
agatānām |
Locativo |
अगते
agate |
अगतयोः
agatayoḥ |
अगतेषु
agateṣu |