Sanskrit tools

Sanskrit declension


Declension of धनैषिन् dhanaiṣin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धनैषि dhanaiṣi
धनैषिणी dhanaiṣiṇī
धनैषीणि dhanaiṣīṇi
Vocative धनैषि dhanaiṣi
धनैषिन् dhanaiṣin
धनैषिणी dhanaiṣiṇī
धनैषीणि dhanaiṣīṇi
Accusative धनैषि dhanaiṣi
धनैषिणी dhanaiṣiṇī
धनैषीणि dhanaiṣīṇi
Instrumental धनैषिणा dhanaiṣiṇā
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभिः dhanaiṣibhiḥ
Dative धनैषिणे dhanaiṣiṇe
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभ्यः dhanaiṣibhyaḥ
Ablative धनैषिणः dhanaiṣiṇaḥ
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभ्यः dhanaiṣibhyaḥ
Genitive धनैषिणः dhanaiṣiṇaḥ
धनैषिणोः dhanaiṣiṇoḥ
धनैषिणम् dhanaiṣiṇam
Locative धनैषिणि dhanaiṣiṇi
धनैषिणोः dhanaiṣiṇoḥ
धनैषिषु dhanaiṣiṣu