Singular | Dual | Plural | |
Nominativo |
धनैषि
dhanaiṣi |
धनैषिणी
dhanaiṣiṇī |
धनैषीणि
dhanaiṣīṇi |
Vocativo |
धनैषि
dhanaiṣi धनैषिन् dhanaiṣin |
धनैषिणी
dhanaiṣiṇī |
धनैषीणि
dhanaiṣīṇi |
Acusativo |
धनैषि
dhanaiṣi |
धनैषिणी
dhanaiṣiṇī |
धनैषीणि
dhanaiṣīṇi |
Instrumental |
धनैषिणा
dhanaiṣiṇā |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभिः
dhanaiṣibhiḥ |
Dativo |
धनैषिणे
dhanaiṣiṇe |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Ablativo |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Genitivo |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिणम्
dhanaiṣiṇam |
Locativo |
धनैषिणि
dhanaiṣiṇi |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिषु
dhanaiṣiṣu |