Sanskrit tools

Sanskrit declension


Declension of धनैषिन् dhanaiṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative धनैषी dhanaiṣī
धनैषिणौ dhanaiṣiṇau
धनैषिणः dhanaiṣiṇaḥ
Vocative धनैषिन् dhanaiṣin
धनैषिणौ dhanaiṣiṇau
धनैषिणः dhanaiṣiṇaḥ
Accusative धनैषिणम् dhanaiṣiṇam
धनैषिणौ dhanaiṣiṇau
धनैषिणः dhanaiṣiṇaḥ
Instrumental धनैषिणा dhanaiṣiṇā
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभिः dhanaiṣibhiḥ
Dative धनैषिणे dhanaiṣiṇe
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभ्यः dhanaiṣibhyaḥ
Ablative धनैषिणः dhanaiṣiṇaḥ
धनैषिभ्याम् dhanaiṣibhyām
धनैषिभ्यः dhanaiṣibhyaḥ
Genitive धनैषिणः dhanaiṣiṇaḥ
धनैषिणोः dhanaiṣiṇoḥ
धनैषिणम् dhanaiṣiṇam
Locative धनैषिणि dhanaiṣiṇi
धनैषिणोः dhanaiṣiṇoḥ
धनैषिषु dhanaiṣiṣu