Singular | Dual | Plural | |
Nominative |
धनैषी
dhanaiṣī |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Vocative |
धनैषिन्
dhanaiṣin |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Accusative |
धनैषिणम्
dhanaiṣiṇam |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Instrumental |
धनैषिणा
dhanaiṣiṇā |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभिः
dhanaiṣibhiḥ |
Dative |
धनैषिणे
dhanaiṣiṇe |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Ablative |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Genitive |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिणम्
dhanaiṣiṇam |
Locative |
धनैषिणि
dhanaiṣiṇi |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिषु
dhanaiṣiṣu |