Singular | Dual | Plural | |
Nominativo |
धनैषी
dhanaiṣī |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Vocativo |
धनैषिन्
dhanaiṣin |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Acusativo |
धनैषिणम्
dhanaiṣiṇam |
धनैषिणौ
dhanaiṣiṇau |
धनैषिणः
dhanaiṣiṇaḥ |
Instrumental |
धनैषिणा
dhanaiṣiṇā |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभिः
dhanaiṣibhiḥ |
Dativo |
धनैषिणे
dhanaiṣiṇe |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Ablativo |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिभ्याम्
dhanaiṣibhyām |
धनैषिभ्यः
dhanaiṣibhyaḥ |
Genitivo |
धनैषिणः
dhanaiṣiṇaḥ |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिणम्
dhanaiṣiṇam |
Locativo |
धनैषिणि
dhanaiṣiṇi |
धनैषिणोः
dhanaiṣiṇoḥ |
धनैषिषु
dhanaiṣiṣu |