Sanskrit tools

Sanskrit declension


Declension of धनोष्मन् dhanoṣman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative धनोष्मा dhanoṣmā
धनोष्माणौ dhanoṣmāṇau
धनोष्माणः dhanoṣmāṇaḥ
Vocative धनोष्मन् dhanoṣman
धनोष्माणौ dhanoṣmāṇau
धनोष्माणः dhanoṣmāṇaḥ
Accusative धनोष्माणम् dhanoṣmāṇam
धनोष्माणौ dhanoṣmāṇau
धनोष्मणः dhanoṣmaṇaḥ
Instrumental धनोष्मणा dhanoṣmaṇā
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभिः dhanoṣmabhiḥ
Dative धनोष्मणे dhanoṣmaṇe
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभ्यः dhanoṣmabhyaḥ
Ablative धनोष्मणः dhanoṣmaṇaḥ
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभ्यः dhanoṣmabhyaḥ
Genitive धनोष्मणः dhanoṣmaṇaḥ
धनोष्मणोः dhanoṣmaṇoḥ
धनोष्मणाम् dhanoṣmaṇām
Locative धनोष्मणि dhanoṣmaṇi
धनोष्मणोः dhanoṣmaṇoḥ
धनोष्मसु dhanoṣmasu