| Singular | Dual | Plural |
Nominativo |
धनोष्मा
dhanoṣmā
|
धनोष्माणौ
dhanoṣmāṇau
|
धनोष्माणः
dhanoṣmāṇaḥ
|
Vocativo |
धनोष्मन्
dhanoṣman
|
धनोष्माणौ
dhanoṣmāṇau
|
धनोष्माणः
dhanoṣmāṇaḥ
|
Acusativo |
धनोष्माणम्
dhanoṣmāṇam
|
धनोष्माणौ
dhanoṣmāṇau
|
धनोष्मणः
dhanoṣmaṇaḥ
|
Instrumental |
धनोष्मणा
dhanoṣmaṇā
|
धनोष्मभ्याम्
dhanoṣmabhyām
|
धनोष्मभिः
dhanoṣmabhiḥ
|
Dativo |
धनोष्मणे
dhanoṣmaṇe
|
धनोष्मभ्याम्
dhanoṣmabhyām
|
धनोष्मभ्यः
dhanoṣmabhyaḥ
|
Ablativo |
धनोष्मणः
dhanoṣmaṇaḥ
|
धनोष्मभ्याम्
dhanoṣmabhyām
|
धनोष्मभ्यः
dhanoṣmabhyaḥ
|
Genitivo |
धनोष्मणः
dhanoṣmaṇaḥ
|
धनोष्मणोः
dhanoṣmaṇoḥ
|
धनोष्मणाम्
dhanoṣmaṇām
|
Locativo |
धनोष्मणि
dhanoṣmaṇi
|
धनोष्मणोः
dhanoṣmaṇoḥ
|
धनोष्मसु
dhanoṣmasu
|