Ferramentas de sânscrito

Declinação do sânscrito


Declinação de धनोष्मन् dhanoṣman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo धनोष्मा dhanoṣmā
धनोष्माणौ dhanoṣmāṇau
धनोष्माणः dhanoṣmāṇaḥ
Vocativo धनोष्मन् dhanoṣman
धनोष्माणौ dhanoṣmāṇau
धनोष्माणः dhanoṣmāṇaḥ
Acusativo धनोष्माणम् dhanoṣmāṇam
धनोष्माणौ dhanoṣmāṇau
धनोष्मणः dhanoṣmaṇaḥ
Instrumental धनोष्मणा dhanoṣmaṇā
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभिः dhanoṣmabhiḥ
Dativo धनोष्मणे dhanoṣmaṇe
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभ्यः dhanoṣmabhyaḥ
Ablativo धनोष्मणः dhanoṣmaṇaḥ
धनोष्मभ्याम् dhanoṣmabhyām
धनोष्मभ्यः dhanoṣmabhyaḥ
Genitivo धनोष्मणः dhanoṣmaṇaḥ
धनोष्मणोः dhanoṣmaṇoḥ
धनोष्मणाम् dhanoṣmaṇām
Locativo धनोष्मणि dhanoṣmaṇi
धनोष्मणोः dhanoṣmaṇoḥ
धनोष्मसु dhanoṣmasu