Singular | Dual | Plural | |
Nominative |
धनकः
dhanakaḥ |
धनकौ
dhanakau |
धनकाः
dhanakāḥ |
Vocative |
धनक
dhanaka |
धनकौ
dhanakau |
धनकाः
dhanakāḥ |
Accusative |
धनकम्
dhanakam |
धनकौ
dhanakau |
धनकान्
dhanakān |
Instrumental |
धनकेन
dhanakena |
धनकाभ्याम्
dhanakābhyām |
धनकैः
dhanakaiḥ |
Dative |
धनकाय
dhanakāya |
धनकाभ्याम्
dhanakābhyām |
धनकेभ्यः
dhanakebhyaḥ |
Ablative |
धनकात्
dhanakāt |
धनकाभ्याम्
dhanakābhyām |
धनकेभ्यः
dhanakebhyaḥ |
Genitive |
धनकस्य
dhanakasya |
धनकयोः
dhanakayoḥ |
धनकानाम्
dhanakānām |
Locative |
धनके
dhanake |
धनकयोः
dhanakayoḥ |
धनकेषु
dhanakeṣu |