Singular | Dual | Plural | |
Nominativo |
धनकः
dhanakaḥ |
धनकौ
dhanakau |
धनकाः
dhanakāḥ |
Vocativo |
धनक
dhanaka |
धनकौ
dhanakau |
धनकाः
dhanakāḥ |
Acusativo |
धनकम्
dhanakam |
धनकौ
dhanakau |
धनकान्
dhanakān |
Instrumental |
धनकेन
dhanakena |
धनकाभ्याम्
dhanakābhyām |
धनकैः
dhanakaiḥ |
Dativo |
धनकाय
dhanakāya |
धनकाभ्याम्
dhanakābhyām |
धनकेभ्यः
dhanakebhyaḥ |
Ablativo |
धनकात्
dhanakāt |
धनकाभ्याम्
dhanakābhyām |
धनकेभ्यः
dhanakebhyaḥ |
Genitivo |
धनकस्य
dhanakasya |
धनकयोः
dhanakayoḥ |
धनकानाम्
dhanakānām |
Locativo |
धनके
dhanake |
धनकयोः
dhanakayoḥ |
धनकेषु
dhanakeṣu |