Sanskrit tools

Sanskrit declension


Declension of धनायु dhanāyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनायु dhanāyu
धनायुनी dhanāyunī
धनायूनि dhanāyūni
Vocative धनायो dhanāyo
धनायु dhanāyu
धनायुनी dhanāyunī
धनायूनि dhanāyūni
Accusative धनायु dhanāyu
धनायुनी dhanāyunī
धनायूनि dhanāyūni
Instrumental धनायुना dhanāyunā
धनायुभ्याम् dhanāyubhyām
धनायुभिः dhanāyubhiḥ
Dative धनायुने dhanāyune
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Ablative धनायुनः dhanāyunaḥ
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Genitive धनायुनः dhanāyunaḥ
धनायुनोः dhanāyunoḥ
धनायूनाम् dhanāyūnām
Locative धनायुनि dhanāyuni
धनायुनोः dhanāyunoḥ
धनायुषु dhanāyuṣu