Singular | Dual | Plural | |
Nominative |
धनायु
dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Vocative |
धनायो
dhanāyo धनायु dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Accusative |
धनायु
dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Instrumental |
धनायुना
dhanāyunā |
धनायुभ्याम्
dhanāyubhyām |
धनायुभिः
dhanāyubhiḥ |
Dative |
धनायुने
dhanāyune |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Ablative |
धनायुनः
dhanāyunaḥ |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Genitive |
धनायुनः
dhanāyunaḥ |
धनायुनोः
dhanāyunoḥ |
धनायूनाम्
dhanāyūnām |
Locative |
धनायुनि
dhanāyuni |
धनायुनोः
dhanāyunoḥ |
धनायुषु
dhanāyuṣu |