Singular | Dual | Plural | |
Nominativo |
धनायु
dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Vocativo |
धनायो
dhanāyo धनायु dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Acusativo |
धनायु
dhanāyu |
धनायुनी
dhanāyunī |
धनायूनि
dhanāyūni |
Instrumental |
धनायुना
dhanāyunā |
धनायुभ्याम्
dhanāyubhyām |
धनायुभिः
dhanāyubhiḥ |
Dativo |
धनायुने
dhanāyune |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Ablativo |
धनायुनः
dhanāyunaḥ |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Genitivo |
धनायुनः
dhanāyunaḥ |
धनायुनोः
dhanāyunoḥ |
धनायूनाम्
dhanāyūnām |
Locativo |
धनायुनि
dhanāyuni |
धनायुनोः
dhanāyunoḥ |
धनायुषु
dhanāyuṣu |