Singular | Dual | Plural | |
Nominative |
धनिकः
dhanikaḥ |
धनिकौ
dhanikau |
धनिकाः
dhanikāḥ |
Vocative |
धनिक
dhanika |
धनिकौ
dhanikau |
धनिकाः
dhanikāḥ |
Accusative |
धनिकम्
dhanikam |
धनिकौ
dhanikau |
धनिकान्
dhanikān |
Instrumental |
धनिकेन
dhanikena |
धनिकाभ्याम्
dhanikābhyām |
धनिकैः
dhanikaiḥ |
Dative |
धनिकाय
dhanikāya |
धनिकाभ्याम्
dhanikābhyām |
धनिकेभ्यः
dhanikebhyaḥ |
Ablative |
धनिकात्
dhanikāt |
धनिकाभ्याम्
dhanikābhyām |
धनिकेभ्यः
dhanikebhyaḥ |
Genitive |
धनिकस्य
dhanikasya |
धनिकयोः
dhanikayoḥ |
धनिकानाम्
dhanikānām |
Locative |
धनिके
dhanike |
धनिकयोः
dhanikayoḥ |
धनिकेषु
dhanikeṣu |