Sanskrit tools

Sanskrit declension


Declension of धनिक dhanika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनिकः dhanikaḥ
धनिकौ dhanikau
धनिकाः dhanikāḥ
Vocative धनिक dhanika
धनिकौ dhanikau
धनिकाः dhanikāḥ
Accusative धनिकम् dhanikam
धनिकौ dhanikau
धनिकान् dhanikān
Instrumental धनिकेन dhanikena
धनिकाभ्याम् dhanikābhyām
धनिकैः dhanikaiḥ
Dative धनिकाय dhanikāya
धनिकाभ्याम् dhanikābhyām
धनिकेभ्यः dhanikebhyaḥ
Ablative धनिकात् dhanikāt
धनिकाभ्याम् dhanikābhyām
धनिकेभ्यः dhanikebhyaḥ
Genitive धनिकस्य dhanikasya
धनिकयोः dhanikayoḥ
धनिकानाम् dhanikānām
Locative धनिके dhanike
धनिकयोः dhanikayoḥ
धनिकेषु dhanikeṣu