Singular | Dual | Plural | |
Nominativo |
धनिकः
dhanikaḥ |
धनिकौ
dhanikau |
धनिकाः
dhanikāḥ |
Vocativo |
धनिक
dhanika |
धनिकौ
dhanikau |
धनिकाः
dhanikāḥ |
Acusativo |
धनिकम्
dhanikam |
धनिकौ
dhanikau |
धनिकान्
dhanikān |
Instrumental |
धनिकेन
dhanikena |
धनिकाभ्याम्
dhanikābhyām |
धनिकैः
dhanikaiḥ |
Dativo |
धनिकाय
dhanikāya |
धनिकाभ्याम्
dhanikābhyām |
धनिकेभ्यः
dhanikebhyaḥ |
Ablativo |
धनिकात्
dhanikāt |
धनिकाभ्याम्
dhanikābhyām |
धनिकेभ्यः
dhanikebhyaḥ |
Genitivo |
धनिकस्य
dhanikasya |
धनिकयोः
dhanikayoḥ |
धनिकानाम्
dhanikānām |
Locativo |
धनिके
dhanike |
धनिकयोः
dhanikayoḥ |
धनिकेषु
dhanikeṣu |