Sanskrit tools

Sanskrit declension


Declension of धनिष्ठा dhaniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनिष्ठा dhaniṣṭhā
धनिष्ठे dhaniṣṭhe
धनिष्ठाः dhaniṣṭhāḥ
Vocative धनिष्ठे dhaniṣṭhe
धनिष्ठे dhaniṣṭhe
धनिष्ठाः dhaniṣṭhāḥ
Accusative धनिष्ठाम् dhaniṣṭhām
धनिष्ठे dhaniṣṭhe
धनिष्ठाः dhaniṣṭhāḥ
Instrumental धनिष्ठया dhaniṣṭhayā
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठाभिः dhaniṣṭhābhiḥ
Dative धनिष्ठायै dhaniṣṭhāyai
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठाभ्यः dhaniṣṭhābhyaḥ
Ablative धनिष्ठायाः dhaniṣṭhāyāḥ
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठाभ्यः dhaniṣṭhābhyaḥ
Genitive धनिष्ठायाः dhaniṣṭhāyāḥ
धनिष्ठयोः dhaniṣṭhayoḥ
धनिष्ठानाम् dhaniṣṭhānām
Locative धनिष्ठायाम् dhaniṣṭhāyām
धनिष्ठयोः dhaniṣṭhayoḥ
धनिष्ठासु dhaniṣṭhāsu