| Singular | Dual | Plural |
Nominativo |
धनिष्ठा
dhaniṣṭhā
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Vocativo |
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Acusativo |
धनिष्ठाम्
dhaniṣṭhām
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Instrumental |
धनिष्ठया
dhaniṣṭhayā
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभिः
dhaniṣṭhābhiḥ
|
Dativo |
धनिष्ठायै
dhaniṣṭhāyai
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभ्यः
dhaniṣṭhābhyaḥ
|
Ablativo |
धनिष्ठायाः
dhaniṣṭhāyāḥ
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभ्यः
dhaniṣṭhābhyaḥ
|
Genitivo |
धनिष्ठायाः
dhaniṣṭhāyāḥ
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठानाम्
dhaniṣṭhānām
|
Locativo |
धनिष्ठायाम्
dhaniṣṭhāyām
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठासु
dhaniṣṭhāsu
|